Tag: śastra
-
Śiwa Samhita – Rozdział Drugi
द्वितीयः पटलः dvitīyaḥ paṭalaḥ Rozdział Drugi Mikrokosmos देहेऽस्मिन्वर्तते मेरुः सप्तद्वीपसमन्वितः।सरितः सागराः शैलाः क्षेत्राणि क्षेत्रपालकाः॥ २॥ १॥ dehe’sminvartate meruḥ saptadvīpasamanvitaḥ |saritaḥ sāgarāḥ śailāḥ kṣetrāṇi kṣetrapālakāḥ || 2 || 1 || 1. […]
-
Śiwa Samhita – Rozdział Pierwszy
शिव संहिताśiva saṁhitā प्रथमः पटलः prathamaḥ paṭalaḥ Rozdział Pierwszy एकं ज्ञानं नित्यमाद्यन्तशून्यं नान्यत् किञ्चिद्वत्ते ते वस्तु सत्यम्।यद्भेदोस्मिन्निन्द्रियोपाधिना वै ज्ञानस्यायं भासते नान्यथैव॥ १॥ १॥ ekaṁ jñānaṁ nityamādyantaśūnyaṁ nānyat kiñcidvatte te vastu […]